Original

हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत ।इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ॥ २६ ॥

Segmented

हत विध्यत गृह्णीत प्रहरध्वम् निकृन्तत इति आसीत् तुमुलः शब्दः ते सैन्यस्य भारत

Analysis

Word Lemma Parse
हत हन् pos=v,p=2,n=p,l=lot
विध्यत व्यध् pos=v,p=2,n=p,l=lot
गृह्णीत ग्रह् pos=v,p=2,n=p,l=lot
प्रहरध्वम् प्रहृ pos=v,p=2,n=p,l=lot
निकृन्तत निकृत् pos=v,p=2,n=p,l=lot
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s