Original

अन्योन्यं परिरक्षामो यत्नेन महता नृप ।एवं सर्वेऽनुसंचिन्त्य प्रययुर्यत्र सैनिकाः ॥ २४ ॥

Segmented

अन्योन्यम् परिरक्षामो यत्नेन महता नृप एवम् सर्वे ऽनुसंचिन्त्य प्रययुः यत्र सैनिकाः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
परिरक्षामो परिरक्ष् pos=v,p=1,n=p,l=lat
यत्नेन यत्न pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽनुसंचिन्त्य अनुसंचिन्तय् pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p