Original

यामः सर्वेऽत्र संभूय सवाजिरथकुञ्जराः ।परित्रातुं महेष्वासान्मद्रराजपदानुगान् ॥ २३ ॥

Segmented

यामः सर्वे ऽत्र सम्भूय स वाजि-रथ-कुञ्जराः परित्रातुम् महा-इष्वासान् मद्र-राज-पदानुगान्

Analysis

Word Lemma Parse
यामः या pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
सम्भूय सम्भू pos=vi
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
परित्रातुम् परित्रा pos=vi
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
पदानुगान् पदानुग pos=a,g=m,c=2,n=p