Original

शकुनिरुवाच ।न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः ।अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम् ॥ २२ ॥

Segmented

शकुनिः उवाच न भर्तुः शासनम् वीरा रणे कुर्वन्ति अमर्षिताः अलम् क्रोद्धुम् तथा एतेषाम् न अयम् काल उपेक्षितुम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
वीरा वीर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p
अलम् अलम् pos=i
क्रोद्धुम् क्रुध् pos=vi
तथा तथा pos=i
एतेषाम् एतद् pos=n,g=m,c=6,n=p
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
उपेक्षितुम् उपेक्ष् pos=vi