Original

दुर्योधन उवाच ।वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम ।एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ॥ २१ ॥

Segmented

दुर्योधन उवाच वार्यमाणा मया पूर्वम् न एते चक्रुः वचो मम एते हि निहताः सर्वे प्रस्कन्नाः पाण्डु-वाहिनीम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वार्यमाणा वारय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
pos=i
एते एतद् pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रस्कन्नाः प्रस्कन्द् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s