Original

किं नः संप्रेक्षमाणानां मद्राणां हन्यते बलम् ।न युक्तमेतत्समरे त्वयि तिष्ठति भारत ॥ १९ ॥

Segmented

किम् नः सम्प्रेक्षमाणानाम् मद्राणाम् हन्यते बलम् न युक्तम् एतत् समरे त्वयि तिष्ठति भारत

Analysis

Word Lemma Parse
किम् किम् pos=i
नः मद् pos=n,g=,c=6,n=p
सम्प्रेक्षमाणानाम् सम्प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
हन्यते हन् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s