Original

ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।दुर्योधनं महाराज वचनं वचनक्षमः ॥ १८ ॥

Segmented

ततो गान्धार-राजस्य पुत्रः शकुनिः अब्रवीत् दुर्योधनम् महा-राज वचनम् वचन-क्षमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गान्धार गान्धार pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वचन वचन pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s