Original

दुर्योधनस्तु तान्वीरान्वारयामास सान्त्वयन् ।न चास्य शासनं कश्चित्तत्र चक्रे महारथः ॥ १७ ॥

Segmented

दुर्योधनः तु तान् वीरान् वारयामास सान्त्वयन् न च अस्य शासनम् कश्चित् तत्र चक्रे महा-रथः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
वारयामास वारय् pos=v,p=3,n=s,l=lit
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s