Original

एवं तान्वादिनः शूरान्द्रौपदेया महारथाः ।अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् ॥ १४ ॥

Segmented

एवम् तान् वादिनः शूरान् द्रौपदेया महा-रथाः अभ्यघ्नन् युयुधानः च मद्र-राज-पदानुगान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
वादिनः वादिन् pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
पदानुगान् पदानुग pos=a,g=m,c=2,n=p