Original

बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः ।भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केचन ॥ १२ ॥

Segmented

बहवः चुक्रुशुः तत्र क्व स राजा युधिष्ठिरः भ्रातरो वा अस्य ते शूरा दृश्यन्ते न इह केचन

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
क्व क्व pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
pos=i
इह इह pos=i
केचन कश्चन pos=n,g=m,c=1,n=p