Original

संजय उवाच ।शल्ये तु निहते राजन्मद्रराजपदानुगाः ।रथाः सप्तशता वीरा निर्ययुर्महतो बलात् ॥ १ ॥

Segmented

संजय उवाच शल्ये तु निहते राजन् मद्र-राज-पदानुगाः रथाः सप्तशता वीरा निर्ययुः महतो बलात्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शल्ये शल्य pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
सप्तशता सप्तशत pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
महतो महत् pos=a,g=n,c=5,n=s
बलात् बल pos=n,g=n,c=5,n=s