Original

स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः ।उल्काशतैः संप्रदीप्तं विमानमिव भूतले ॥ ९ ॥

Segmented

स रथः सर्वतो भाति चित्र-पुङ्खैः शितैः शरैः उल्का-शतैः संप्रदीप्तम् विमानम् इव भू-तले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
भाति भा pos=v,p=3,n=s,l=lat
चित्र चित्र pos=a,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
उल्का उल्का pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
संप्रदीप्तम् संप्रदीप् pos=va,g=n,c=1,n=s,f=part
विमानम् विमान pos=n,g=n,c=1,n=s
इव इव pos=i
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s