Original

कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो ।युगं चैवानुकर्षं च शरभूतमभूत्तदा ॥ ७ ॥

Segmented

कूबरम् रथ-चक्राणि ईषा योक्त्राणि च अभिभो युगम् च एव अनुकर्षम् च शर-भूतम् अभूत् तदा

Analysis

Word Lemma Parse
कूबरम् कूबर pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
चक्राणि चक्र pos=n,g=n,c=2,n=p
ईषा ईषा pos=n,g=f,c=2,n=p
योक्त्राणि योक्त्र pos=n,g=n,c=2,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
युगम् युग pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अनुकर्षम् अनुकर्ष pos=n,g=m,c=2,n=s
pos=i
शर शर pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i