Original

तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् ।यदेको युगपद्वीरान्समयोधयदर्जुनः ॥ ४४ ॥

Segmented

तत्र आश्चर्यम् अपश्याम दृष्ट्वा तेषाम् पराक्रमम् यद् एको युगपद् वीरान् समयोधयद् अर्जुनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
दृष्ट्वा दृश् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
यद् यत् pos=i
एको एक pos=n,g=m,c=1,n=s
युगपद् युगपद् pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
समयोधयद् संयोधय् pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s