Original

ततः सज्जो महाराज द्रौणिराहवदुर्मदः ।अर्जुनं योधयामास संशप्तकवृतो रणे ॥ ४२ ॥

Segmented

ततः सज्जो महा-राज द्रौणिः आहव-दुर्मदः अर्जुनम् योधयामास संशप्तक-वृतः रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
सज्जो सज्ज pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
आहव आहव pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
संशप्तक संशप्तक pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s