Original

ततस्तं पतितं भूमौ नाराचेन समाहतम् ।वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् ॥ ४० ॥

Segmented

ततस् तम् पतितम् भूमौ नाराचेन समाहतम् वज्रेण इव यथा शृङ्गम् पर्वतस्य महाधनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
समाहतम् समाहन् pos=va,g=m,c=2,n=s,f=part
वज्रेण वज्र pos=n,g=m,c=3,n=s
इव इव pos=i
यथा यथा pos=i
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
महाधनम् महाधन pos=a,g=n,c=2,n=s