Original

तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः ।अयोधयन्त समरे परिवार्य महारथाः ॥ ४ ॥

Segmented

ते ऽर्जुनम् रथ-वंशेन द्रोणपुत्र-पुरोगमाः अयोधयन्त समरे परिवार्य महा-रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अयोधयन्त योधय् pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
परिवार्य परिवारय् pos=vi
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p