Original

स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः ।शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् ॥ ३९ ॥

Segmented

स तस्य हृदयम् भित्त्वा प्रविवेश अति वेगात् शक्र-अशनिः इव उत्सृष्टा विदार्य धरणी-तलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अति अति pos=i
वेगात् वेग pos=n,g=m,c=5,n=s
शक्र शक्र pos=n,comp=y
अशनिः अशनि pos=n,g=f,c=1,n=s
इव इव pos=i
उत्सृष्टा उत्सृज् pos=va,g=f,c=1,n=s,f=part
विदार्य विदारय् pos=vi
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s