Original

त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन् ।उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च ।मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् ॥ ३८ ॥

Segmented

त्रि-शिखाम् भ्रुकुटीम् कृत्वा सृक्किणी उद्वीक्ष्य सुरथम् रोषाद् धनुः-ज्याम् अवमृज्य च मुमोच तीक्ष्णम् नाराचम् यम-दण्ड-सम-द्युतिम्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
सृक्किणी परिलेलिह् pos=va,g=m,c=1,n=s,f=part
उद्वीक्ष्य उद्वीक्ष् pos=vi
सुरथम् सुरथ pos=n,g=m,c=2,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
धनुः धनुस् pos=n,comp=y
ज्याम् ज्या pos=n,g=f,c=2,n=s
अवमृज्य अवमृज् pos=vi
pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
तीक्ष्णम् तीक्ष्ण pos=a,g=m,c=2,n=s
नाराचम् नाराच pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
सम सम pos=n,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s