Original

सुरथं तु ततः क्रुद्धमापतन्तं महारथम् ।चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ॥ ३७ ॥

Segmented

सुरथम् तु ततः क्रुद्धम् आपतन्तम् महा-रथम् चुकोप समरे द्रौणिः दण्ड-आहतः इव उरगः

Analysis

Word Lemma Parse
सुरथम् सुरथ pos=n,g=m,c=2,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s