Original

विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम् ।ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ॥ ३६ ॥

Segmented

विकर्षन् वै धनुः श्रेष्ठम् सर्व-भार-सहम् दृढम् ज्वलन-आशीविष-निभैः शरैः च एनम् अवाकिरत्

Analysis

Word Lemma Parse
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भार भार pos=n,comp=y
सहम् सह pos=a,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
ज्वलन ज्वलन pos=n,comp=y
आशीविष आशीविष pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan