Original

सुधर्मा तु ततो राजन्भारद्वाजं महारथम् ।अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥ ३४ ॥

Segmented

सुधर्मा तु ततो राजन् भारद्वाजम् महा-रथम् अवाकिरत् शर-व्रातैः सर्व-क्षत्रस्य पश्यतः

Analysis

Word Lemma Parse
सुधर्मा सुधर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part