Original

ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवः ।सोऽतिविद्धो बलवता पार्थेन सुमहाबलः ।न संभ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः ॥ ३३ ॥

Segmented

ततो अपरैः त्रिभिः बाणैः द्रौणिम् विव्याध पाण्डवः सो ऽतिविद्धो बलवता पार्थेन सु महा-बलः न संभ्रान्तः तदा द्रौणिः पौरुषे स्वे व्यवस्थितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
pos=i
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पौरुषे पौरुष pos=n,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part