Original

शरकण्टकितास्ते तु तावका भरतर्षभ ।न जहुः समरे पार्थं वध्यमानाः शितैः शरैः ॥ ३ ॥

Segmented

शर-कण्टकिताः ते तु तावका भरत-ऋषभ न जहुः समरे पार्थम् वध्यमानाः शितैः शरैः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
कण्टकिताः कण्टकित pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तावका तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
जहुः हा pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p