Original

हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् ।मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ॥ २८ ॥

Segmented

हत-अश्वे तु रथे तिष्ठन् द्रोणपुत्रः तु अयस्मयम् मुसलम् पाण्डु-पुत्राय चिक्षेप परिघ-उपमम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
तु तु pos=i
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
अयस्मयम् अयस्मय pos=a,g=n,c=2,n=s
मुसलम् मुसल pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
परिघ परिघ pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s