Original

व्यश्वसूतरथं चक्रे सव्यसाची महारथः ।मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः ॥ २७ ॥

Segmented

व्यश्व-सूत-रथम् चक्रे सव्यसाची महा-रथः मृदु-पूर्वम् ततस् च एनम् त्रिभिः विव्याध सायकैः

Analysis

Word Lemma Parse
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्वम् pos=i
ततस् ततस् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p