Original

ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः ।मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे ॥ २६ ॥

Segmented

ततः प्रहस्य बीभत्सुः व्याक्षिपद् गाण्डिवम् धनुः मानयित्वा मुहूर्तम् च गुरु-पुत्रम् महा-आहवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
व्याक्षिपद् व्याक्षिप् pos=v,p=3,n=s,l=lan
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
मानयित्वा मानय् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
pos=i
गुरु गुरु pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s