Original

ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः ।वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ॥ २५ ॥

Segmented

ततो ऽर्जुनम् द्वादशभी रुक्म-पुङ्खैः सु तेजनैः वासुदेवम् च दशभिः द्रौणिः विव्याध भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
द्वादशभी द्वादशन् pos=n,g=m,c=3,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
सु सु pos=i
तेजनैः तेजन pos=n,g=m,c=3,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s