Original

तयोर्युद्धं महाराज चिरं सममिवाभवत् ।अस्त्राणां संगमश्चैव घोरस्तत्राभवन्महान् ॥ २४ ॥

Segmented

तयोः युद्धम् महा-राज चिरम् समम् इव अभवत् अस्त्राणाम् सङ्गमः च एव घोरः तत्र अभवत् महान्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चिरम् चिरम् pos=i
समम् सम pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
सङ्गमः संगम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
घोरः घोर pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s