Original

अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः ।ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव ॥ २३ ॥

Segmented

अन्योन्य-स्पर्धिनः तौ तु शरैः संनत-पर्वभिः ततक्षतुः मृधे ऽन्योन्यम् शृङ्गाभ्याम् वृषभा इव

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
स्पर्धिनः स्पर्धिन् pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
ततक्षतुः तक्ष् pos=v,p=3,n=d,l=lit
मृधे मृध pos=n,g=n,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शृङ्गाभ्याम् शृङ्ग pos=n,g=n,c=3,n=d
वृषभा वृषभ pos=n,g=m,c=1,n=d
इव इव pos=i