Original

तयोरासीन्महाराज बाणवर्षं सुदारुणम् ।जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ ॥ २२ ॥

Segmented

तयोः आसीत् महा-राज बाण-वर्षम् सु दारुणम् जीमूतानाम् यथा वृष्टिः तपान्ते भरत-ऋषभ

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बाण बाण pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
जीमूतानाम् जीमूत pos=n,g=m,c=6,n=p
यथा यथा pos=i
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
तपान्ते तपान्त pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s