Original

तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ ।समीयतुस्तदा तूर्णं परस्परवधैषिणौ ॥ २१ ॥

Segmented

तौ उभौ पुरुष-व्याघ्रौ श्वेत-अश्वा धन्विनाम् वरौ समीयतुः तदा तूर्णम् परस्पर-वध-एषिनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
श्वेत श्वेत pos=a,comp=y
अश्वा अश्व pos=n,g=m,c=1,n=d
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
समीयतुः समि pos=v,p=3,n=d,l=lit
तदा तदा pos=i
तूर्णम् तूर्णम् pos=i
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d