Original

तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनंजयः ।भूयश्चैव महाबाहुः शरवर्षैरवाकिरत् ॥ २ ॥

Segmented

तथा इतरान् महा-इष्वासान् द्वाभ्याम् द्वाभ्याम् धनंजयः भूयस् च एव महा-बाहुः शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
तथा तथा pos=i
इतरान् इतर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
धनंजयः धनंजय pos=n,g=m,c=1,n=s
भूयस् भूयस् pos=i
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan