Original

हत्वा तु समरे पार्थः सहस्रे द्वे परंतप ।रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् ॥ १८ ॥

Segmented

हत्वा तु समरे पार्थः सहस्रे द्वे परंतप रथानाम् स वरूथानाम् विधूमो ऽग्निः इव ज्वलन्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सहस्रे सहस्र pos=n,g=n,c=2,n=d
द्वे द्वि pos=n,g=n,c=2,n=d
परंतप परंतप pos=a,g=m,c=8,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
वरूथानाम् वरूथ pos=n,g=m,c=6,n=p
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part