Original

शिरसां पततां चैव कुण्डलोष्णीषधारिणाम् ।भुजानां च महाराज स्कन्धानां च समन्ततः ॥ १५ ॥

Segmented

शिरसाम् पतताम् च एव कुण्डल-उष्णीष-धारिन् भुजानाम् च महा-राज स्कन्धानाम् च समन्ततः

Analysis

Word Lemma Parse
शिरसाम् शिरस् pos=n,g=n,c=6,n=p
पतताम् पत् pos=va,g=n,c=6,n=p,f=part
pos=i
एव एव pos=i
कुण्डल कुण्डल pos=n,comp=y
उष्णीष उष्णीष pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=6,n=p
भुजानाम् भुज pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्कन्धानाम् स्कन्ध pos=n,g=m,c=6,n=p
pos=i
समन्ततः समन्ततः pos=i