Original

ईषाणामनुकर्षाणां त्रिवेणूनां च भारत ।अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः ॥ १४ ॥

Segmented

ईषाणाम् अनुकर्षाणाम् त्रिवेणूनाम् च भारत अक्षाणाम् अथ योक्त्राणाम् प्रतोदानाम् च सर्वशः

Analysis

Word Lemma Parse
ईषाणाम् ईषा pos=n,g=f,c=6,n=p
अनुकर्षाणाम् अनुकर्ष pos=n,g=m,c=6,n=p
त्रिवेणूनाम् त्रिवेणु pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अक्षाणाम् अक्ष pos=n,g=m,c=6,n=p
अथ अथ pos=i
योक्त्राणाम् योक्त्र pos=n,g=n,c=6,n=p
प्रतोदानाम् प्रतोद pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i