Original

चक्राणां पततां चैव युगानां च धरातले ।तूणीराणां पताकानां ध्वजानां च रथैः सह ॥ १३ ॥

Segmented

चक्राणाम् पतताम् च एव युगानाम् च धरा-तले तूणीराणाम् पताकानाम् ध्वजानाम् च रथैः सह

Analysis

Word Lemma Parse
चक्राणाम् चक्र pos=n,g=n,c=6,n=p
पतताम् पत् pos=va,g=n,c=6,n=p,f=part
pos=i
एव एव pos=i
युगानाम् युग pos=n,g=n,c=6,n=p
pos=i
धरा धरा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तूणीराणाम् तूणीर pos=n,g=m,c=6,n=p
पताकानाम् पताक pos=n,g=m,c=6,n=p
ध्वजानाम् ध्वज pos=n,g=m,c=6,n=p
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
सह सह pos=i