Original

ततोऽर्जुनो महाराज शरैः संनतपर्वभिः ।अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम् ॥ १० ॥

Segmented

ततो ऽर्जुनो महा-राज शरैः संनत-पर्वभिः अवाकिरत् ताम् पृतनाम् मेघो वृष्ट्या यथा अचलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
पृतनाम् पृतना pos=n,g=f,c=2,n=s
मेघो मेघ pos=n,g=m,c=1,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
यथा यथा pos=i
अचलम् अचल pos=n,g=m,c=2,n=s