Original

संजय उवाच ।अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः ।तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ।द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः ॥ १ ॥

Segmented

संजय उवाच अर्जुनो द्रौणिना विद्धो युद्धे बहुभिः आयसैः तस्य च अनुचरैः शूरैः त्रिगर्तानाम् महा-रथैः द्रौणिम् विव्याध समरे त्रिभिः एव शिलीमुखैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अनुचरैः अनुचर pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एव एव pos=i
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p