Original

केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता ।सात्यकिः केकयौ चैव छादयामास भारत ॥ ११ ॥

Segmented

केकयौ सात्यकिम् युद्धे शर-वर्षेण भास्वता सात्यकिः केकयौ च एव छादयामास भारत

Analysis

Word Lemma Parse
केकयौ केकय pos=n,g=m,c=1,n=d
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
भास्वता भास्वत् pos=a,g=m,c=3,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
केकयौ केकय pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
छादयामास छादय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s