Original

रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः ।सादिनः सादिभिश्चैव तस्मिन्परमसंकुले ॥ ९ ॥

Segmented

रथा रथैः विनिहता मत्ता मत्तैः द्विपैः द्विपाः सादिनः सादिभिः च एव तस्मिन् परम-संकुले

Analysis

Word Lemma Parse
रथा रथ pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
विनिहता विनिहन् pos=va,g=m,c=1,n=p,f=part
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
द्विपैः द्विप pos=n,g=m,c=3,n=p
द्विपाः द्विप pos=n,g=m,c=1,n=p
सादिनः सादिन् pos=n,g=m,c=1,n=p
सादिभिः सादिन् pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
परम परम pos=a,comp=y
संकुले संकुल pos=n,g=n,c=7,n=s