Original

तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा ।गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः ॥ ६ ॥

Segmented

तैः स्फुरद्भिः मही भाति रक्त-अङ्गुलि-तलैः तदा गरुड-प्रहतैः उग्रैः पञ्च-आस्येभिः इव पन्नगैः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
स्फुरद्भिः स्फुर् pos=va,g=m,c=3,n=p,f=part
मही मही pos=n,g=f,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
रक्त रक्त pos=a,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
तलैः तल pos=n,g=m,c=3,n=p
तदा तदा pos=i
गरुड गरुड pos=n,comp=y
प्रहतैः प्रहन् pos=va,g=m,c=3,n=p,f=part
उग्रैः उग्र pos=a,g=m,c=3,n=p
पञ्च पञ्चन् pos=n,comp=y
आस्येभिः आस्य pos=n,g=m,c=3,n=p
इव इव pos=i
पन्नगैः पन्नग pos=n,g=m,c=3,n=p