Original

व्यायतायतबाहूनां व्यायतायतबाहुभिः ।व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः ॥ ५ ॥

Segmented

व्यायत-आयत-बाहूनाम् व्यायत-आयत-बाहुभिः व्यायता बाहवः पेतुः छिन्न-मुष्टि-आयुध-अङ्गदाः

Analysis

Word Lemma Parse
व्यायत व्यायम् pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
बाहूनाम् बाहु pos=n,g=m,c=6,n=p
व्यायत व्यायम् pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
बाहुभिः बाहु pos=n,g=m,c=3,n=p
व्यायता व्यायम् pos=va,g=m,c=1,n=p,f=part
बाहवः बाहु pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
छिन्न छिद् pos=va,comp=y,f=part
मुष्टि मुष्टि pos=n,comp=y
आयुध आयुध pos=n,comp=y
अङ्गदाः अङ्गद pos=n,g=m,c=1,n=p