Original

तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम् ।उद्यतासिमुपायान्तं गदयाहन्वृकोदरः ॥ ४३ ॥

Segmented

तस्मात् प्रमथितान् नागात् क्षेमधूर्तिम् अवद्रुतम् उद्यत-असिम् उपायान्तम् गदया अहन् वृकोदरः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
प्रमथितान् प्रमथ् pos=va,g=m,c=5,n=s,f=part
नागात् नाग pos=n,g=m,c=5,n=s
क्षेमधूर्तिम् क्षेमधूर्ति pos=n,g=m,c=2,n=s
अवद्रुतम् अवद्रु pos=va,g=m,c=2,n=s,f=part
उद्यत उद्यम् pos=va,comp=y,f=part
असिम् असि pos=n,g=m,c=2,n=s
उपायान्तम् उपाया pos=va,g=m,c=2,n=s,f=part
गदया गदा pos=n,g=f,c=3,n=s
अहन् हन् pos=v,p=3,n=s,l=lun
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s