Original

ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत् ।जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ॥ ४१ ॥

Segmented

ततः खजाकया भीमम् क्षेमधूर्तिः पराभिनत् जघान च अस्य द्विरदम् नाराचैः सर्व-मर्मसु

Analysis

Word Lemma Parse
ततः ततस् pos=i
खजाकया खजाका pos=n,g=f,c=3,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
क्षेमधूर्तिः क्षेमधूर्ति pos=n,g=m,c=1,n=s
पराभिनत् पराभिद् pos=v,p=3,n=s,l=lan
जघान हन् pos=v,p=3,n=s,l=lit
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
द्विरदम् द्विरद pos=n,g=m,c=2,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p