Original

अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः ।परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् ॥ ४ ॥

Segmented

अर्धचन्द्रैस् तथा भल्लैः क्षुरप्रैः असि-पट्टिशैः परश्वधैः च अपि अकृन्तन्न् उत्तमाङ्गानि युध्यताम्

Analysis

Word Lemma Parse
अर्धचन्द्रैस् अर्धचन्द्र pos=n,g=m,c=3,n=p
तथा तथा pos=i
भल्लैः भल्ल pos=n,g=m,c=3,n=p
क्षुरप्रैः क्षुरप्र pos=n,g=m,c=3,n=p
असि असि pos=n,comp=y
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अकृन्तन्न् कृत् pos=v,p=3,n=p,l=lan
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part