Original

संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः ।विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम् ॥ ३९ ॥

Segmented

संनिवर्त्य आत्मनः नागम् क्षेमधूर्तिः प्रयत्नतः विव्याध अभिद्रुतम् बाणैः भीमसेनम् स कुञ्जरम्

Analysis

Word Lemma Parse
संनिवर्त्य संनिवर्तय् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
नागम् नाग pos=n,g=m,c=2,n=s
क्षेमधूर्तिः क्षेमधूर्ति pos=n,g=m,c=1,n=s
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
अभिद्रुतम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s