Original

तामभ्यधावद्द्विरदं भीमसेनस्य नागराट् ।महावातेरितं मेघं वातोद्धूत इवाम्बुदः ॥ ३८ ॥

Segmented

ताम् अभ्यधावद् द्विरदम् भीमसेनस्य नाग-राज् महा-वात-ईरितम् मेघम् वात-उद्धूतः इव अम्बुदः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
द्विरदम् द्विरद pos=n,g=m,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
नाग नाग pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वात वात pos=n,comp=y
ईरितम् ईरय् pos=va,g=m,c=2,n=s,f=part
मेघम् मेघ pos=n,g=m,c=2,n=s
वात वात pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s