Original

स शरौघार्दितो नागो भीमसेनेन संयुगे ।निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्बुदः ॥ ३७ ॥

Segmented

स शर-ओघ-अर्दितः नागो भीमसेनेन संयुगे निगृह्यमाणो न अतिष्ठत् वात-ध्वस्तः इव अम्बुदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
नागो नाग pos=n,g=m,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
निगृह्यमाणो निग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
वात वात pos=n,comp=y
ध्वस्तः ध्वंस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s