Original

ततो भास्करवर्णाभमञ्जोगतिमयस्मयम् ।ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ॥ ३४ ॥

Segmented

ततो भास्कर-वर्ण-आभम् अञ्जस्-गतिम् अयस्मयम् ससर्ज तोमरम् भीमः प्रत्यमित्राय यत्नवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भास्कर भास्कर pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
अञ्जस् अञ्जस् pos=n,comp=y
गतिम् गति pos=n,g=m,c=2,n=s
अयस्मयम् अयस्मय pos=a,g=m,c=2,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
तोमरम् तोमर pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रत्यमित्राय प्रत्यमित्र pos=n,g=m,c=4,n=s
यत्नवान् यत्नवत् pos=a,g=m,c=1,n=s